मराठी

विलोमपदानि मेलयत- मन्दम्, नीचैः, कठोरः, पुरातनम्, अपर्याप्तम्, नूतनम्, स्निग्धम्, पर्याप्तम्, उच्चैः, क्षिप्रम् - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

विलोमपदानि मेलयत-

मन्दम्
नूतनम्
नीचैः
स्निग्धम्
कठोरः
पर्याप्तम्
पुरातनम्
उच्चैः
अपर्याप्तम्
क्षिप्रम्
जोड्या लावा/जोड्या जुळवा

उत्तर

मन्दम्
क्षिप्रम्
नीचैः
उच्चैः
कठोरः
स्निग्धम्
पुरातनम्
नूतनम्
अपर्याप्तम्
पर्याप्तम्
 
shaalaa.com
लालनगीतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 15: लालनगीतम् - अभ्यासः [पृष्ठ ८५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 15 लालनगीतम्
अभ्यासः | Q 5 | पृष्ठ ८५

संबंधित प्रश्‍न

गीतं सस्वरं गायत।


का विहसति?


किम् विकसति?


व्याघ्रः कुत्र गर्जति?


हरिणः किं खादति?


मन्दं कः गच्छति?


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

धरणी - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हरिणः - ______


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

वने व्याघ्रः गर्जति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

हरिणः नवघासम् न खादति।


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-]

भल्लुकः (तृतीया −एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

उष्ट्र: (पञ्चमी − द्विवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

हरिण: (सप्तमी − बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

व्याघ्रः (द्वितीया− एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

घोटकराजः  (सम्बोधन − एकवचने) - ______


चित्रं दृष्ट्वा ञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

खगाः, विकसन्ति, कमलानि, उदेति, क्रीडन्ति,

डयन्ते, सूर्यः, चित्रपतङ्गाः, कूजन्ति, बालाः

_______________________________________

_______________________________________

_______________________________________

_______________________________________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×