Advertisements
Advertisements
प्रश्न
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
उष्ट्रः पृष्ठे भारं न वहति।
विकल्प
आम्
न
उत्तर
उष्ट्रः पृष्ठे भारं न वहति।- न
APPEARS IN
संबंधित प्रश्न
का विहसति?
किम् विकसति?
व्याघ्रः कुत्र गर्जति?
हरिणः किं खादति?
मन्दं कः गच्छति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सूर्ये उदिते धऱणी विहसति।
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
विपिने - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
करालम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हरिणः - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
सलिले - ______
विलोमपदानि मेलयत-
मन्दम्
|
नूतनम्
|
नीचैः
|
स्निग्धम्
|
कठोरः
|
पर्याप्तम्
|
पुरातनम्
|
उच्चैः
|
अपर्याप्तम्
|
क्षिप्रम्
|
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
सिंहः नीचैः क्रोशति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
वने व्याघ्रः गर्जति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
हरिणः नवघासम् न खादति।
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
चित्रपतङ्गः (प्रथमा-बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-]
भल्लुकः (तृतीया −एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
उष्ट्र: (पञ्चमी − द्विवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
व्याघ्रः (द्वितीया− एकवचने) - ______