हिंदी

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत- धावनसमये अश्वः खादति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

धावनसमये अश्वः खादति।

विकल्प

  • आम्

MCQ
सत्य या असत्य

उत्तर

धावनसमये अश्वः खादति।-

shaalaa.com
लालनगीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: लालनगीतम् - अभ्यासः [पृष्ठ ८५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 15 लालनगीतम्
अभ्यासः | Q 6. (क) | पृष्ठ ८५

संबंधित प्रश्न

किम् विकसति?


व्याघ्रः कुत्र गर्जति?


हरिणः किं खादति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सलिले नौका सेलति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

उष्ट्रः पृष्ठे भारं वहति।


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

धरणी - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
करालम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

सलिले - ______


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

उष्ट्रः पृष्ठे भारं न वहति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

वने व्याघ्रः गर्जति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

हरिणः नवघासम् न खादति।


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

चित्रपतङ्गः (प्रथमा-बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-]

भल्लुकः (तृतीया −एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

उष्ट्र: (पञ्चमी − द्विवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×