हिंदी

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- पुष्पेषु चित्रपतङ्गाः डयन्ते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।

एक पंक्ति में उत्तर

उत्तर

कुतः चित्रपतङ्गाः डयन्ते?

shaalaa.com
लालनगीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: लालनगीतम् - अभ्यासः [पृष्ठ ८४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 15 लालनगीतम्
अभ्यासः | Q 3. (ख) | पृष्ठ ८४

संबंधित प्रश्न

गीतं सस्वरं गायत।


का विहसति?


किम् विकसति?


हरिणः किं खादति?


मन्दं कः गच्छति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

उष्ट्रः पृष्ठे भारं वहति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सूर्ये उदिते धऱणी विहसति।


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

धरणी - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
विपिने - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
करालम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

मन्दिरे - ______


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

चित्रपतङ्गः (प्रथमा-बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-]

भल्लुकः (तृतीया −एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

उष्ट्र: (पञ्चमी − द्विवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

हरिण: (सप्तमी − बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

घोटकराजः  (सम्बोधन − एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×