Advertisements
Chapters

Advertisements
Solutions for Chapter 9: अहमपि विद्यालयं गमिष्यामि
Below listed, you can find solutions for Chapter 9 of CBSE NCERT for Sanskrit - Ruchira Class 7.
NCERT solutions for Sanskrit - Ruchira Class 7 9 अहमपि विद्यालयं गमिष्यामि अभ्यासः [Pages 52 - 53]
उच्चारण कुरुत–
अग्रिमदिने | षड्वादने | अष्टर्षदेशीया |
अनुगृह्णातु | भवत्सदृशानाम् | गृह्सज्वालनाय |
व्यवस्थायै | महार्घताकाले | करतलवादसहितम! |
एकपदेन उत्तराणि लिखत–
गिरिजाया: गृहसेविकाया: नाम किमासीत्?
दर्शनाया: पुत्री कति वर्षीया आसीत्?
अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?
दर्शनाया: पुत्री कथं नृत्यति?
पूर्णवाक्येन उत्तरत–
अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?
दर्शना कति गृहाणां कार्य करोति स्म?
मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
मालिनी द्वारमुद्घाटयति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
दर्शना आश्चर्येण मालिनीं पश्यति।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।
सन्धि विच्छेदं पूरयत–
ग्रामं प्रति – ग्रामम् + _________
सन्धि विच्छेदं पूरयत–
कार्यार्थम् – __________ + अर्थम्
सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________
सन्धि विच्छेदं पूरयत–
स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:
सन्धि विच्छेदं पूरयत–
अप्येवम् – अपि + __________
समानार्थकपदानि मेलयत–
आश्चर्येण | पठनस्य |
उल्लासेन | समय: |
परिवारस्य | प्रसन्नतया |
अध्ययनस्य | विस्मयेन |
काल: | कुटुम्बस्य |
विलोमपदानि मेलयत–
क्रेतुम् | दूरस्थम् |
श्व: | कथयति |
ग्रामम् | विक्रेतुम् |
समीपस्थम् | ह्यः |
पृच्छति | नगरम् |
विशेषणपदैः सह विशेष्यपदानि योजयत-
सर्वेषाम् | बालिकानाम् |
मौलिकः | विद्यालयम् |
एषा | बालकानाम् |
सर्वकारीयम् | अधिकार: |
समीपस्ये | गणवेषम् |
सर्वासाम् | अल्पवयस्का |
निःशुल्कम् | विद्यालये |
Solutions for 9: अहमपि विद्यालयं गमिष्यामि

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 9 - अहमपि विद्यालयं गमिष्यामि
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 7 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 7 CBSE 9 (अहमपि विद्यालयं गमिष्यामि) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 7 chapter 9 अहमपि विद्यालयं गमिष्यामि are अहमपि विद्यालयं गमिष्यामि, पूरणार्थक संख्या, वर्णविचार:, कारकम्, शब्दरूपाणि, धातुरूपाणि, संख्यावाचकशब्दाः, संस्कृत व्याकरण (७ वीं कक्षा).
Using NCERT Sanskrit - Ruchira Class 7 solutions अहमपि विद्यालयं गमिष्यामि exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 7 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 9, अहमपि विद्यालयं गमिष्यामि Sanskrit - Ruchira Class 7 additional questions for Mathematics Sanskrit - Ruchira Class 7 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.