हिंदी

विशेषणपदैः सह विशेष्यपदानि योजयत- सर्वेषाम्, मौलिकः,एषा, सर्वकारीयम्, समीपस्ये, सर्वासाम्, निःशुल्कम्, बालिकानाम्, विद्यालयम्, बालकानाम्, अधिकार:, गणवेषम्, अल्पवयस्का, विद्यालये - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

विशेषणपदैः सह विशेष्यपदानि योजयत-

सर्वेषाम् बालिकानाम्
मौलिकः विद्यालयम्
एषा बालकानाम्
सर्वकारीयम् अधिकार:
समीपस्ये गणवेषम्
सर्वासाम् अल्पवयस्का
निःशुल्कम् विद्यालये
जोड़ियाँ मिलाइएँ

उत्तर

सर्वेषाम् बालकानाम्
मौलिकः अधिकारः
एषा अल्पवयस्का
सर्वकारीयम् विद्यालयम्
समीपस्ये विद्यालये
सर्वासाम् बालिकानाम्
निःशुल्कम् गणवेषम्
shaalaa.com
अहमपि विद्यालयं गमिष्यामि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: अहमपि विद्यालयं गमिष्यामि - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 9 अहमपि विद्यालयं गमिष्यामि
अभ्यासः | Q 7. | पृष्ठ ५३

संबंधित प्रश्न

गिरिजाया: गृहसेविकाया: नाम किमासीत्?


दर्शनाया: पुत्री कति वर्षीया आसीत्?


अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?


दर्शनाया: पुत्री कथं नृत्यति?


अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?


दर्शना कति गृहाणां कार्य करोति स्म?


मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

मालिनी द्वारमुद्घाटयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना आश्चर्येण मालिनीं पश्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।


सन्धि विच्छेदं पूरयत–

ग्रामं प्रति – ग्रामम् + _________


सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________


सन्धि विच्छेदं पूरयत–

स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:


सन्धि विच्छेदं पूरयत–

अप्येवम् – अपि + __________


सन्धि विच्छेदं पूरयत–

कार्यार्थम् – __________ + अर्थम्


समानार्थकपदानि मेलयत–

आश्चर्येण पठनस्य
उल्लासेन समय:
परिवारस्य प्रसन्नतया
अध्ययनस्य विस्मयेन
काल: कुटुम्बस्य

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×