Advertisements
Advertisements
Question
विशेषणपदैः सह विशेष्यपदानि योजयत-
सर्वेषाम् | बालिकानाम् |
मौलिकः | विद्यालयम् |
एषा | बालकानाम् |
सर्वकारीयम् | अधिकार: |
समीपस्ये | गणवेषम् |
सर्वासाम् | अल्पवयस्का |
निःशुल्कम् | विद्यालये |
Match the Columns
Solution
सर्वेषाम् | बालकानाम् |
मौलिकः | अधिकारः |
एषा | अल्पवयस्का |
सर्वकारीयम् | विद्यालयम् |
समीपस्ये | विद्यालये |
सर्वासाम् | बालिकानाम् |
निःशुल्कम् | गणवेषम् |
shaalaa.com
अहमपि विद्यालयं गमिष्यामि
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
दर्शनाया: पुत्री कति वर्षीया आसीत्?
दर्शनाया: पुत्री कथं नृत्यति?
अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?
दर्शना कति गृहाणां कार्य करोति स्म?
मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
दर्शना आश्चर्येण मालिनीं पश्यति।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।
सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________
सन्धि विच्छेदं पूरयत–
स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:
सन्धि विच्छेदं पूरयत–
अप्येवम् – अपि + __________
विलोमपदानि मेलयत–
क्रेतुम् | दूरस्थम् |
श्व: | कथयति |
ग्रामम् | विक्रेतुम् |
समीपस्थम् | ह्यः |
पृच्छति | नगरम् |