English

विशेषणपदैः सह विशेष्यपदानि योजयत- सर्वेषाम्, मौलिकः,एषा, सर्वकारीयम्, समीपस्ये, सर्वासाम्, निःशुल्कम्, बालिकानाम्, विद्यालयम्, बालकानाम्, अधिकार:, गणवेषम्, अल्पवयस्का, विद्यालये - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

विशेषणपदैः सह विशेष्यपदानि योजयत-

सर्वेषाम् बालिकानाम्
मौलिकः विद्यालयम्
एषा बालकानाम्
सर्वकारीयम् अधिकार:
समीपस्ये गणवेषम्
सर्वासाम् अल्पवयस्का
निःशुल्कम् विद्यालये
Match the Columns

Solution

सर्वेषाम् बालकानाम्
मौलिकः अधिकारः
एषा अल्पवयस्का
सर्वकारीयम् विद्यालयम्
समीपस्ये विद्यालये
सर्वासाम् बालिकानाम्
निःशुल्कम् गणवेषम्
shaalaa.com
अहमपि विद्यालयं गमिष्यामि
  Is there an error in this question or solution?
Chapter 9: अहमपि विद्यालयं गमिष्यामि - अभ्यासः [Page 53]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 9 अहमपि विद्यालयं गमिष्यामि
अभ्यासः | Q 7. | Page 53

RELATED QUESTIONS

दर्शनाया: पुत्री कति वर्षीया आसीत्?


दर्शनाया: पुत्री कथं नृत्यति?


अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?


दर्शना कति गृहाणां कार्य करोति स्म?


मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?


अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना आश्चर्येण मालिनीं पश्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।


सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________


सन्धि विच्छेदं पूरयत–

स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:


सन्धि विच्छेदं पूरयत–

अप्येवम् – अपि + __________


विलोमपदानि मेलयत–

क्रेतुम् दूरस्थम्
श्व: कथयति
ग्रामम् विक्रेतुम्
समीपस्थम् ह्यः
पृच्छति नगरम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×