English

दर्शना कति गृहाणां कार्य करोति स्म? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

दर्शना कति गृहाणां कार्य करोति स्म?

One Line Answer

Solution

दर्शना पञ्चानां षण्णां वा गृहाणानां कार्यं करोति स्म।

shaalaa.com
अहमपि विद्यालयं गमिष्यामि
  Is there an error in this question or solution?
Chapter 9: अहमपि विद्यालयं गमिष्यामि - अभ्यासः [Page 52]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 9 अहमपि विद्यालयं गमिष्यामि
अभ्यासः | Q 3. (ख) | Page 52

RELATED QUESTIONS

गिरिजाया: गृहसेविकाया: नाम किमासीत्?


अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?


दर्शनाया: पुत्री कथं नृत्यति?


अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?


मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?


अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।


सन्धि विच्छेदं पूरयत–

ग्रामं प्रति – ग्रामम् + _________


सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________


सन्धि विच्छेदं पूरयत–

स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:


सन्धि विच्छेदं पूरयत–

अप्येवम् – अपि + __________


समानार्थकपदानि मेलयत–

आश्चर्येण पठनस्य
उल्लासेन समय:
परिवारस्य प्रसन्नतया
अध्ययनस्य विस्मयेन
काल: कुटुम्बस्य

विलोमपदानि मेलयत–

क्रेतुम् दूरस्थम्
श्व: कथयति
ग्रामम् विक्रेतुम्
समीपस्थम् ह्यः
पृच्छति नगरम्

विशेषणपदैः सह विशेष्यपदानि योजयत-

सर्वेषाम् बालिकानाम्
मौलिकः विद्यालयम्
एषा बालकानाम्
सर्वकारीयम् अधिकार:
समीपस्ये गणवेषम्
सर्वासाम् अल्पवयस्का
निःशुल्कम् विद्यालये

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×