English

मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?

One Line Answer

Solution

मालिनी स्वप्रतिवेशिनीं प्रति कार्यार्थं कस्याश्चित् महिलासहायिकाया वार्तां कथयति।

shaalaa.com
अहमपि विद्यालयं गमिष्यामि
  Is there an error in this question or solution?
Chapter 9: अहमपि विद्यालयं गमिष्यामि - अभ्यासः [Page 52]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 9 अहमपि विद्यालयं गमिष्यामि
अभ्यासः | Q 3. (ग) | Page 52

RELATED QUESTIONS

गिरिजाया: गृहसेविकाया: नाम किमासीत्?


दर्शनाया: पुत्री कति वर्षीया आसीत्?


दर्शनाया: पुत्री कथं नृत्यति?


अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?


दर्शना कति गृहाणां कार्य करोति स्म?


अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

मालिनी द्वारमुद्घाटयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना आश्चर्येण मालिनीं पश्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।


सन्धि विच्छेदं पूरयत–

ग्रामं प्रति – ग्रामम् + _________


सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________


सन्धि विच्छेदं पूरयत–

स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:


सन्धि विच्छेदं पूरयत–

अप्येवम् – अपि + __________


विलोमपदानि मेलयत–

क्रेतुम् दूरस्थम्
श्व: कथयति
ग्रामम् विक्रेतुम्
समीपस्थम् ह्यः
पृच्छति नगरम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×