Advertisements
Advertisements
Question
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।
One Line Answer
Solution
शिक्षा केषां मौलिकः अधिकारः?
shaalaa.com
अहमपि विद्यालयं गमिष्यामि
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
उच्चारण कुरुत–
अग्रिमदिने | षड्वादने | अष्टर्षदेशीया |
अनुगृह्णातु | भवत्सदृशानाम् | गृह्सज्वालनाय |
व्यवस्थायै | महार्घताकाले | करतलवादसहितम! |
गिरिजाया: गृहसेविकाया: नाम किमासीत्?
दर्शनाया: पुत्री कति वर्षीया आसीत्?
अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?
दर्शनाया: पुत्री कथं नृत्यति?
दर्शना कति गृहाणां कार्य करोति स्म?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
मालिनी द्वारमुद्घाटयति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।
सन्धि विच्छेदं पूरयत–
स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:
सन्धि विच्छेदं पूरयत–
अप्येवम् – अपि + __________
सन्धि विच्छेदं पूरयत–
कार्यार्थम् – __________ + अर्थम्
समानार्थकपदानि मेलयत–
आश्चर्येण | पठनस्य |
उल्लासेन | समय: |
परिवारस्य | प्रसन्नतया |
अध्ययनस्य | विस्मयेन |
काल: | कुटुम्बस्य |
विलोमपदानि मेलयत–
क्रेतुम् | दूरस्थम् |
श्व: | कथयति |
ग्रामम् | विक्रेतुम् |
समीपस्थम् | ह्यः |
पृच्छति | नगरम् |
विशेषणपदैः सह विशेष्यपदानि योजयत-
सर्वेषाम् | बालिकानाम् |
मौलिकः | विद्यालयम् |
एषा | बालकानाम् |
सर्वकारीयम् | अधिकार: |
समीपस्ये | गणवेषम् |
सर्वासाम् | अल्पवयस्का |
निःशुल्कम् | विद्यालये |