Advertisements
Advertisements
Question
सन्धि विच्छेदं पूरयत–
स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:
Fill in the Blanks
Solution
स्वोदरपूर्त्ति: – स्व + उदरपूर्त्ति:
shaalaa.com
अहमपि विद्यालयं गमिष्यामि
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
गिरिजाया: गृहसेविकाया: नाम किमासीत्?
दर्शनाया: पुत्री कति वर्षीया आसीत्?
अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?
दर्शनाया: पुत्री कथं नृत्यति?
अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?
दर्शना कति गृहाणां कार्य करोति स्म?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।
सन्धि विच्छेदं पूरयत–
ग्रामं प्रति – ग्रामम् + _________
सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________
सन्धि विच्छेदं पूरयत–
कार्यार्थम् – __________ + अर्थम्
विलोमपदानि मेलयत–
क्रेतुम् | दूरस्थम् |
श्व: | कथयति |
ग्रामम् | विक्रेतुम् |
समीपस्थम् | ह्यः |
पृच्छति | नगरम् |