English

अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?

One Line Answer

Solution

अष्टवर्षदेशीया दर्शनायाः पुत्री एकस्य सम्पूर्णस्य गृहस्य कार्यं कर्तुं समर्थासीत्

shaalaa.com
अहमपि विद्यालयं गमिष्यामि
  Is there an error in this question or solution?
Chapter 9: अहमपि विद्यालयं गमिष्यामि - अभ्यासः [Page 52]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 9 अहमपि विद्यालयं गमिष्यामि
अभ्यासः | Q 3. (क) | Page 52

RELATED QUESTIONS

गिरिजाया: गृहसेविकाया: नाम किमासीत्?


दर्शनाया: पुत्री कति वर्षीया आसीत्?


अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?


दर्शनाया: पुत्री कथं नृत्यति?


दर्शना कति गृहाणां कार्य करोति स्म?


मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?


अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

मालिनी द्वारमुद्घाटयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना आश्चर्येण मालिनीं पश्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।


सन्धि विच्छेदं पूरयत–

ग्रामं प्रति – ग्रामम् + _________


सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________


सन्धि विच्छेदं पूरयत–

स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:


सन्धि विच्छेदं पूरयत–

कार्यार्थम् – __________ + अर्थम्


समानार्थकपदानि मेलयत–

आश्चर्येण पठनस्य
उल्लासेन समय:
परिवारस्य प्रसन्नतया
अध्ययनस्य विस्मयेन
काल: कुटुम्बस्य

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×