हिंदी

अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?

एक पंक्ति में उत्तर

उत्तर

अष्टवर्षदेशीया दर्शनायाः पुत्री एकस्य सम्पूर्णस्य गृहस्य कार्यं कर्तुं समर्थासीत्

shaalaa.com
अहमपि विद्यालयं गमिष्यामि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: अहमपि विद्यालयं गमिष्यामि - अभ्यासः [पृष्ठ ५२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 9 अहमपि विद्यालयं गमिष्यामि
अभ्यासः | Q 3. (क) | पृष्ठ ५२

संबंधित प्रश्न

उच्चारण कुरुत–

अग्रिमदिने षड्वादने अष्टर्षदेशीया
अनुगृह्णातु भवत्सदृशानाम् गृह्सज्वालनाय
व्यवस्थायै महार्घताकाले करतलवादसहितम!

गिरिजाया: गृहसेविकाया: नाम किमासीत्?


दर्शनाया: पुत्री कति वर्षीया आसीत्?


दर्शनाया: पुत्री कथं नृत्यति?


दर्शना कति गृहाणां कार्य करोति स्म?


अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

मालिनी द्वारमुद्घाटयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना आश्चर्येण मालिनीं पश्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।


सन्धि विच्छेदं पूरयत–

ग्रामं प्रति – ग्रामम् + _________


सन्धि विच्छेदं पूरयत–

स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:


सन्धि विच्छेदं पूरयत–

कार्यार्थम् – __________ + अर्थम्


विलोमपदानि मेलयत–

क्रेतुम् दूरस्थम्
श्व: कथयति
ग्रामम् विक्रेतुम्
समीपस्थम् ह्यः
पृच्छति नगरम्

विशेषणपदैः सह विशेष्यपदानि योजयत-

सर्वेषाम् बालिकानाम्
मौलिकः विद्यालयम्
एषा बालकानाम्
सर्वकारीयम् अधिकार:
समीपस्ये गणवेषम्
सर्वासाम् अल्पवयस्का
निःशुल्कम् विद्यालये

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×