हिंदी

विलोमपदानि मेलयत– क्रेतुम् श्व:, ग्रामम्, समीपस्थम्, पृच्छति,दूरस्थम्, कथयति, विक्रेतुम्, ह्यः, नगरम् - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

विलोमपदानि मेलयत–

क्रेतुम् दूरस्थम्
श्व: कथयति
ग्रामम् विक्रेतुम्
समीपस्थम् ह्यः
पृच्छति नगरम्
जोड़ियाँ मिलाइएँ

उत्तर

क्रेतुम् विक्रेतुम्
श्व: ह्यः
ग्रामम् नगरम्
समीपस्थम् दूरस्थम्
पृच्छति कथयति
shaalaa.com
अहमपि विद्यालयं गमिष्यामि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: अहमपि विद्यालयं गमिष्यामि - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 9 अहमपि विद्यालयं गमिष्यामि
अभ्यासः | Q 6. (आ) | पृष्ठ ५३

संबंधित प्रश्न

उच्चारण कुरुत–

अग्रिमदिने षड्वादने अष्टर्षदेशीया
अनुगृह्णातु भवत्सदृशानाम् गृह्सज्वालनाय
व्यवस्थायै महार्घताकाले करतलवादसहितम!

गिरिजाया: गृहसेविकाया: नाम किमासीत्?


अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?


दर्शनाया: पुत्री कथं नृत्यति?


अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?


दर्शना कति गृहाणां कार्य करोति स्म?


मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?


अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

मालिनी द्वारमुद्घाटयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना आश्चर्येण मालिनीं पश्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।


सन्धि विच्छेदं पूरयत–

ग्रामं प्रति – ग्रामम् + _________


सन्धि विच्छेदं पूरयत–

स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:


सन्धि विच्छेदं पूरयत–

कार्यार्थम् – __________ + अर्थम्


विशेषणपदैः सह विशेष्यपदानि योजयत-

सर्वेषाम् बालिकानाम्
मौलिकः विद्यालयम्
एषा बालकानाम्
सर्वकारीयम् अधिकार:
समीपस्ये गणवेषम्
सर्वासाम् अल्पवयस्का
निःशुल्कम् विद्यालये

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×