Advertisements
Advertisements
प्रश्न
सन्धि विच्छेदं पूरयत–
ग्रामं प्रति – ग्रामम् + _________
उत्तर
ग्रामं प्रति – ग्रामम् + प्रति
APPEARS IN
संबंधित प्रश्न
गिरिजाया: गृहसेविकाया: नाम किमासीत्?
दर्शनाया: पुत्री कति वर्षीया आसीत्?
अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?
अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?
दर्शना कति गृहाणां कार्य करोति स्म?
अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
मालिनी द्वारमुद्घाटयति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।
सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________
सन्धि विच्छेदं पूरयत–
स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:
सन्धि विच्छेदं पूरयत–
अप्येवम् – अपि + __________
समानार्थकपदानि मेलयत–
आश्चर्येण | पठनस्य |
उल्लासेन | समय: |
परिवारस्य | प्रसन्नतया |
अध्ययनस्य | विस्मयेन |
काल: | कुटुम्बस्य |