हिंदी

सन्धि विच्छेदं पूरयत– ग्रामं प्रति – ग्रामम् + _________ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

सन्धि विच्छेदं पूरयत–

ग्रामं प्रति – ग्रामम् + _________

रिक्त स्थान भरें

उत्तर

ग्रामं प्रति – ग्रामम् +  प्रति

shaalaa.com
अहमपि विद्यालयं गमिष्यामि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: अहमपि विद्यालयं गमिष्यामि - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 9 अहमपि विद्यालयं गमिष्यामि
अभ्यासः | Q 5. (क) | पृष्ठ ५३

संबंधित प्रश्न

गिरिजाया: गृहसेविकाया: नाम किमासीत्?


दर्शनाया: पुत्री कति वर्षीया आसीत्?


अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?


अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?


दर्शना कति गृहाणां कार्य करोति स्म?


अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

मालिनी द्वारमुद्घाटयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।


सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________


सन्धि विच्छेदं पूरयत–

स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:


सन्धि विच्छेदं पूरयत–

अप्येवम् – अपि + __________


समानार्थकपदानि मेलयत–

आश्चर्येण पठनस्य
उल्लासेन समय:
परिवारस्य प्रसन्नतया
अध्ययनस्य विस्मयेन
काल: कुटुम्बस्य

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×