मराठी

अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?

एका वाक्यात उत्तर

उत्तर

अष्टवर्षदेशीया दर्शनायाः पुत्री एकस्य सम्पूर्णस्य गृहस्य कार्यं कर्तुं समर्थासीत्

shaalaa.com
अहमपि विद्यालयं गमिष्यामि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: अहमपि विद्यालयं गमिष्यामि - अभ्यासः [पृष्ठ ५२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 9 अहमपि विद्यालयं गमिष्यामि
अभ्यासः | Q 3. (क) | पृष्ठ ५२

संबंधित प्रश्‍न

उच्चारण कुरुत–

अग्रिमदिने षड्वादने अष्टर्षदेशीया
अनुगृह्णातु भवत्सदृशानाम् गृह्सज्वालनाय
व्यवस्थायै महार्घताकाले करतलवादसहितम!

गिरिजाया: गृहसेविकाया: नाम किमासीत्?


दर्शनाया: पुत्री कति वर्षीया आसीत्?


अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?


दर्शनाया: पुत्री कथं नृत्यति?


दर्शना कति गृहाणां कार्य करोति स्म?


मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?


अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

मालिनी द्वारमुद्घाटयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।


सन्धि विच्छेदं पूरयत–

अप्येवम् – अपि + __________


सन्धि विच्छेदं पूरयत–

कार्यार्थम् – __________ + अर्थम्


समानार्थकपदानि मेलयत–

आश्चर्येण पठनस्य
उल्लासेन समय:
परिवारस्य प्रसन्नतया
अध्ययनस्य विस्मयेन
काल: कुटुम्बस्य

विलोमपदानि मेलयत–

क्रेतुम् दूरस्थम्
श्व: कथयति
ग्रामम् विक्रेतुम्
समीपस्थम् ह्यः
पृच्छति नगरम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×