मराठी

सन्धि विच्छेदं पूरयत– अप्येवम् – अपि + __________ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

सन्धि विच्छेदं पूरयत–

अप्येवम् – अपि + __________

रिकाम्या जागा भरा

उत्तर

अप्येवम् – अपि +  एवम्

shaalaa.com
अहमपि विद्यालयं गमिष्यामि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: अहमपि विद्यालयं गमिष्यामि - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 9 अहमपि विद्यालयं गमिष्यामि
अभ्यासः | Q 5. (ङ) | पृष्ठ ५३

संबंधित प्रश्‍न

उच्चारण कुरुत–

अग्रिमदिने षड्वादने अष्टर्षदेशीया
अनुगृह्णातु भवत्सदृशानाम् गृह्सज्वालनाय
व्यवस्थायै महार्घताकाले करतलवादसहितम!

गिरिजाया: गृहसेविकाया: नाम किमासीत्?


अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?


दर्शनाया: पुत्री कथं नृत्यति?


मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?


अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।


सन्धि विच्छेदं पूरयत–

ग्रामं प्रति – ग्रामम् + _________


सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________


सन्धि विच्छेदं पूरयत–

कार्यार्थम् – __________ + अर्थम्


समानार्थकपदानि मेलयत–

आश्चर्येण पठनस्य
उल्लासेन समय:
परिवारस्य प्रसन्नतया
अध्ययनस्य विस्मयेन
काल: कुटुम्बस्य

विशेषणपदैः सह विशेष्यपदानि योजयत-

सर्वेषाम् बालिकानाम्
मौलिकः विद्यालयम्
एषा बालकानाम्
सर्वकारीयम् अधिकार:
समीपस्ये गणवेषम्
सर्वासाम् अल्पवयस्का
निःशुल्कम् विद्यालये

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×