मराठी

विशेषणपदैः सह विशेष्यपदानि योजयत- सर्वेषाम्, मौलिकः,एषा, सर्वकारीयम्, समीपस्ये, सर्वासाम्, निःशुल्कम्, बालिकानाम्, विद्यालयम्, बालकानाम्, अधिकार:, गणवेषम्, अल्पवयस्का, विद्यालये - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

विशेषणपदैः सह विशेष्यपदानि योजयत-

सर्वेषाम् बालिकानाम्
मौलिकः विद्यालयम्
एषा बालकानाम्
सर्वकारीयम् अधिकार:
समीपस्ये गणवेषम्
सर्वासाम् अल्पवयस्का
निःशुल्कम् विद्यालये
जोड्या लावा/जोड्या जुळवा

उत्तर

सर्वेषाम् बालकानाम्
मौलिकः अधिकारः
एषा अल्पवयस्का
सर्वकारीयम् विद्यालयम्
समीपस्ये विद्यालये
सर्वासाम् बालिकानाम्
निःशुल्कम् गणवेषम्
shaalaa.com
अहमपि विद्यालयं गमिष्यामि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: अहमपि विद्यालयं गमिष्यामि - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 9 अहमपि विद्यालयं गमिष्यामि
अभ्यासः | Q 7. | पृष्ठ ५३

संबंधित प्रश्‍न

उच्चारण कुरुत–

अग्रिमदिने षड्वादने अष्टर्षदेशीया
अनुगृह्णातु भवत्सदृशानाम् गृह्सज्वालनाय
व्यवस्थायै महार्घताकाले करतलवादसहितम!

गिरिजाया: गृहसेविकाया: नाम किमासीत्?


दर्शनाया: पुत्री कति वर्षीया आसीत्?


अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?


दर्शनाया: पुत्री कथं नृत्यति?


दर्शना कति गृहाणां कार्य करोति स्म?


मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?


अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

मालिनी द्वारमुद्घाटयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।


सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________


सन्धि विच्छेदं पूरयत–

स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:


सन्धि विच्छेदं पूरयत–

अप्येवम् – अपि + __________


समानार्थकपदानि मेलयत–

आश्चर्येण पठनस्य
उल्लासेन समय:
परिवारस्य प्रसन्नतया
अध्ययनस्य विस्मयेन
काल: कुटुम्बस्य

विलोमपदानि मेलयत–

क्रेतुम् दूरस्थम्
श्व: कथयति
ग्रामम् विक्रेतुम्
समीपस्थम् ह्यः
पृच्छति नगरम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×