Advertisements
Advertisements
प्रश्न
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
मालिनी द्वारमुद्घाटयति?
उत्तर
का द्वारमुद्घाटयति?
APPEARS IN
संबंधित प्रश्न
उच्चारण कुरुत–
अग्रिमदिने | षड्वादने | अष्टर्षदेशीया |
अनुगृह्णातु | भवत्सदृशानाम् | गृह्सज्वालनाय |
व्यवस्थायै | महार्घताकाले | करतलवादसहितम! |
गिरिजाया: गृहसेविकाया: नाम किमासीत्?
दर्शनाया: पुत्री कति वर्षीया आसीत्?
अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?
दर्शनाया: पुत्री कथं नृत्यति?
अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?
दर्शना कति गृहाणां कार्य करोति स्म?
मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।
सन्धि विच्छेदं पूरयत–
ग्रामं प्रति – ग्रामम् + _________
सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________
सन्धि विच्छेदं पूरयत–
स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:
सन्धि विच्छेदं पूरयत–
कार्यार्थम् – __________ + अर्थम्