Advertisements
Advertisements
प्रश्न
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।
एका वाक्यात उत्तर
उत्तर
दर्शना तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं कुरुतः स्म?
shaalaa.com
अहमपि विद्यालयं गमिष्यामि
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
उच्चारण कुरुत–
अग्रिमदिने | षड्वादने | अष्टर्षदेशीया |
अनुगृह्णातु | भवत्सदृशानाम् | गृह्सज्वालनाय |
व्यवस्थायै | महार्घताकाले | करतलवादसहितम! |
गिरिजाया: गृहसेविकाया: नाम किमासीत्?
दर्शनाया: पुत्री कति वर्षीया आसीत्?
दर्शनाया: पुत्री कथं नृत्यति?
अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?
दर्शना कति गृहाणां कार्य करोति स्म?
अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
मालिनी द्वारमुद्घाटयति?
सन्धि विच्छेदं पूरयत–
ग्रामं प्रति – ग्रामम् + _________
सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________
सन्धि विच्छेदं पूरयत–
स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति:
सन्धि विच्छेदं पूरयत–
कार्यार्थम् – __________ + अर्थम्
समानार्थकपदानि मेलयत–
आश्चर्येण | पठनस्य |
उल्लासेन | समय: |
परिवारस्य | प्रसन्नतया |
अध्ययनस्य | विस्मयेन |
काल: | कुटुम्बस्य |