मराठी

अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?

एका वाक्यात उत्तर

उत्तर

अद्यत्वे छात्रा विद्यालये निःशुल्कं गणवेषम्, पुस्तकानि, पुस्तकस्यूतम्, पादत्राणम्, मध्याह्नभोजनम्, छात्रवृत्तिं च प्राप्नुवन्ति।

shaalaa.com
अहमपि विद्यालयं गमिष्यामि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: अहमपि विद्यालयं गमिष्यामि - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 9 अहमपि विद्यालयं गमिष्यामि
अभ्यासः | Q 3. (घ) | पृष्ठ ५३

संबंधित प्रश्‍न

उच्चारण कुरुत–

अग्रिमदिने षड्वादने अष्टर्षदेशीया
अनुगृह्णातु भवत्सदृशानाम् गृह्सज्वालनाय
व्यवस्थायै महार्घताकाले करतलवादसहितम!

गिरिजाया: गृहसेविकाया: नाम किमासीत्?


दर्शनाया: पुत्री कति वर्षीया आसीत्?


दर्शनाया: पुत्री कथं नृत्यति?


अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?


दर्शना कति गृहाणां कार्य करोति स्म?


मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

मालिनी द्वारमुद्घाटयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना आश्चर्येण मालिनीं पश्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।


सन्धि विच्छेदं पूरयत–

ग्रामं प्रति – ग्रामम् + _________


सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________


सन्धि विच्छेदं पूरयत–

कार्यार्थम् – __________ + अर्थम्


विलोमपदानि मेलयत–

क्रेतुम् दूरस्थम्
श्व: कथयति
ग्रामम् विक्रेतुम्
समीपस्थम् ह्यः
पृच्छति नगरम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×