Advertisements
Advertisements
Question
सन्धि विच्छेदं पूरयत–
अप्येवम् – अपि + __________
Fill in the Blanks
Solution
अप्येवम् – अपि + एवम्
shaalaa.com
अहमपि विद्यालयं गमिष्यामि
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
गिरिजाया: गृहसेविकाया: नाम किमासीत्?
दर्शनाया: पुत्री कति वर्षीया आसीत्?
अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?
दर्शनाया: पुत्री कथं नृत्यति?
अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?
मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
मालिनी द्वारमुद्घाटयति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।
सन्धि विच्छेदं पूरयत–
ग्रामं प्रति – ग्रामम् + _________
सन्धि विच्छेदं पूरयत–
करिष्यत्येषा – करिष्यति + __________
सन्धि विच्छेदं पूरयत–
कार्यार्थम् – __________ + अर्थम्
समानार्थकपदानि मेलयत–
आश्चर्येण | पठनस्य |
उल्लासेन | समय: |
परिवारस्य | प्रसन्नतया |
अध्ययनस्य | विस्मयेन |
काल: | कुटुम्बस्य |
विलोमपदानि मेलयत–
क्रेतुम् | दूरस्थम् |
श्व: | कथयति |
ग्रामम् | विक्रेतुम् |
समीपस्थम् | ह्यः |
पृच्छति | नगरम् |
विशेषणपदैः सह विशेष्यपदानि योजयत-
सर्वेषाम् | बालिकानाम् |
मौलिकः | विद्यालयम् |
एषा | बालकानाम् |
सर्वकारीयम् | अधिकार: |
समीपस्ये | गणवेषम् |
सर्वासाम् | अल्पवयस्का |
निःशुल्कम् | विद्यालये |