Advertisements
Chapters

Advertisements
Solutions for Chapter 7: सङ्कल्पः सिद्धिदायकः
Below listed, you can find solutions for Chapter 7 of CBSE NCERT for Sanskrit - Ruchira Class 7.
NCERT solutions for Sanskrit - Ruchira Class 7 7 सङ्कल्पः सिद्धिदायकः अभ्यासः [Pages 41 - 43]
उच्चारणं कुरुत-
अभवत् | अकथयत् | अगच्छत् |
न्यवेदयत् | अपूजयत् | स्वपिति |
तपति | प्राविशत् | अवदत् |
वदति स्म | वसति स्म | रक्षति स्म |
वदति | चरति स्म | करोति स्म |
गच्छति स्म | अकरोत् | पठति स्म |
उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत
एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा वसति स्म |
वसतः स्म | वसन्ति स्म |
पूजयति स्म |
______ | ______ |
एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- वसति स्म |
वसतः स्म | वसन्ति स्म |
______ |
रक्षतः स्म | ______ |
एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- वसति स्म |
वसतः स्म | वसन्ति स्म |
चरित स्म |
______ | ______ |
एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- वसति स्म |
वसतः स्म | वसन्ति स्म |
______ |
______ | कुर्वन्ति स्म |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा-प्रथमपुरुषः |
अकथयत् | अकथयताम् | अकथयन् |
प्रथमपुरुषः |
______ | अपूजयताम् | अपूजयन् |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- प्रथमपुरुषः |
अकथयत् | अकथयताम् | अकथयन् |
प्रथमपुरुषः |
अरक्षत् | ______ | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः |
अवसः | अवसतम् | अवसत |
मध्यमपुरुषः |
______ | अपूजयतम् | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा-मध्यमपुरुषः |
अवसः | अवसतम् | अवसत |
मध्यमपुरुषः |
______ | ______ | अचरत |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- उत्तमपुरुषः |
अपठम् | अपठाव | अपठाम |
उत्तमपुरुषः |
अलिखम् | ______ | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- उत्तमपुरुषः |
अपठम् | अपठाव | अपठाम |
उत्तमपुरुषः |
अलिखम् | ______ | ______ |
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
तपःप्रभावात् के सखायः जाताः?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
पार्वती तपस्यार्थं कुत्र अगच्छत्?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
कः श्मशाने वसति?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
वटुरूपेण तपोवनं कः प्राविशत्?
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
अहं तपः एव चरिष्यामि? | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
मनस्वी कदापि धैर्यं न परित्यजति। | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
अपर्णा इति नाम्ना त्वं प्रथिता। | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
शरीरमाद्यं खलु धर्मसाधनम्। | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
अहं तव क्रीतदासोऽस्मि। | ______ | ______ |
प्रश्नानाम् उत्तराणि लिखत-
पार्वती क्रुद्धा सती किम् अवदत्?
कः पापभाग् भवति?
पार्वती किं कर्त्तुम् ऐच्छत्?
पार्वती कया साकं गौरीशिखरं गच्छति?
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
शिलायां - ______
माता
मौनम्
प्रस्तरे
जन्तवः
नयनानि
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
पशवः - ______
माता
मौनम्
प्रस्तरे
जन्तवः
नयनानि
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
अम्बा - ______
माता
मौनम्
प्रस्तरे
जन्तवः
नयनानि
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
नेत्राणि - ______
माता
मौनम्
प्रस्तरे
जन्तवः
नयनानि
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
तूष्णीम् - ______
माता
मौनम्
प्रस्तरे
जन्तवः
नयनानि
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
पश्यति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
तपति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
चिन्तयति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
वदति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
गच्छति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- अलिखत् = लिखति स्म।
______ = कथयति स्म।
उदाहरणानुसारं पदरचनां कुरुत-
यथा- अलिखत् = लिखति स्म।
______= नयति स्म।
उदाहरणानुसारं पदरचनां कुरुत-
यथा - अलिखत् = लिखति स्म
______ = पठति स्म।
उदाहरणानुसारं पदरचनां कुरुत-
यथा - अलिखत् = लिखति स्म।
______ = धावति स्म।
उदाहरणानुसारं पदरचनां कुरुत-
यथा - अलिखत् - लिखति स्म।
______ = हसति स्म।
Solutions for 7: सङ्कल्पः सिद्धिदायकः

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 7 - सङ्कल्पः सिद्धिदायकः
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 7 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 7 CBSE 7 (सङ्कल्पः सिद्धिदायकः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 7 chapter 7 सङ्कल्पः सिद्धिदायकः are सड.कल्पः सिद्धिदायकः, पूरणार्थक संख्या, वर्णविचार:, कारकम्, शब्दरूपाणि, धातुरूपाणि, संख्यावाचकशब्दाः, संस्कृत व्याकरण (७ वीं कक्षा).
Using NCERT Sanskrit - Ruchira Class 7 solutions सङ्कल्पः सिद्धिदायकः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 7 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 7, सङ्कल्पः सिद्धिदायकः Sanskrit - Ruchira Class 7 additional questions for Mathematics Sanskrit - Ruchira Class 7 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.