Advertisements
Advertisements
प्रश्न
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
अपर्णा इति नाम्ना त्वं प्रथिता। | ______ | ______ |
उत्तर
कः/का | कम्/काम् | |
अपर्णा इति नाम्ना त्वं प्रथिता। | विजया | पार्वतीम् |
APPEARS IN
संबंधित प्रश्न
एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- वसति स्म |
वसतः स्म | वसन्ति स्म |
चरित स्म |
______ | ______ |
एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- वसति स्म |
वसतः स्म | वसन्ति स्म |
______ |
______ | कुर्वन्ति स्म |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः |
अवसः | अवसतम् | अवसत |
मध्यमपुरुषः |
______ | अपूजयतम् | ______ |
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
तपःप्रभावात् के सखायः जाताः?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
पार्वती तपस्यार्थं कुत्र अगच्छत्?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
वटुरूपेण तपोवनं कः प्राविशत्?
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
अहं तपः एव चरिष्यामि? | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
शरीरमाद्यं खलु धर्मसाधनम्। | ______ | ______ |
पार्वती क्रुद्धा सती किम् अवदत्?
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
शिलायां - ______
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
पशवः - ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
वदति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
गच्छति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- अलिखत् = लिखति स्म।
______ = कथयति स्म।
उदाहरणानुसारं पदरचनां कुरुत-
यथा - अलिखत् = लिखति स्म।
______ = धावति स्म।