हिंदी

मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत- नेत्राणि - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

नेत्राणि - ______

विकल्प

  • माता

  • मौनम्

  • प्रस्तरे

  • जन्तवः

  • नयनानि

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

नेत्राणि - नयनानि

shaalaa.com
सड.कल्पः सिद्धिदायकः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सङ्कल्पः सिद्धिदायकः - अभ्यासः [पृष्ठ ४३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 7 सङ्कल्पः सिद्धिदायकः
अभ्यासः | Q 6.4 | पृष्ठ ४३

संबंधित प्रश्न

उच्चारणं कुरुत-

अभवत् अकथयत् अगच्छत्
न्यवेदयत् अपूजयत् स्वपिति
तपति प्राविशत् अवदत्
वदति स्म वसति स्म रक्षति स्म
वदति चरति स्म करोति स्म
गच्छति स्म अकरोत् पठति स्म

एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

रक्षतः स्म ______

 एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

______ कुर्वन्ति स्म

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-प्रथमपुरुषः

अकथयत् अकथयताम् अकथयन्

प्रथमपुरुषः

______ अपूजयताम् अपूजयन्

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-  मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

______ अपूजयतम् ______

 पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

______ ______ अचरत

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-  उत्तमपुरुषः

अपठम् अपठाव अपठाम

उत्तमपुरुषः

अलिखम् ______ ______

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

तपःप्रभावात् के सखायः जाताः?


कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
 शरीरमाद्यं खलु धर्मसाधनम्। ______ ______

कः पापभाग् भवति?


पार्वती किं कर्त्तुम् ऐच्छत्?


पार्वती कया साकं गौरीशिखरं गच्छति?


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

अम्बा - ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

तपति स्म =  ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

वदति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

गच्छति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______ = कथयति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ = लिखति स्म।

______ = धावति स्म।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×