English

मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत- नेत्राणि - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

नेत्राणि - ______

Options

  • माता

  • मौनम्

  • प्रस्तरे

  • जन्तवः

  • नयनानि

MCQ
One Word/Term Answer

Solution

नेत्राणि - नयनानि

shaalaa.com
सड.कल्पः सिद्धिदायकः
  Is there an error in this question or solution?
Chapter 7: सङ्कल्पः सिद्धिदायकः - अभ्यासः [Page 43]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 7 सङ्कल्पः सिद्धिदायकः
अभ्यासः | Q 6.4 | Page 43

RELATED QUESTIONS

 एकवचनम् द्विवचनम् बहुवचनम्

यथा वसति स्म

वसतः स्म वसन्ति स्म

पूजयति स्म

______ ______

एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

चरित स्म

______ ______

 एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

______ कुर्वन्ति स्म

 पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

______ ______ अचरत

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

 यथा- उत्तमपुरुषः

अपठम् अपठाव अपठाम

उत्तमपुरुषः

अलिखम् ______ ______

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

तपःप्रभावात् के सखायः जाताः?


कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अहं तपः एव चरिष्यामि? ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
 मनस्वी कदापि धैर्यं न परित्यजति। ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अहं तव क्रीतदासोऽस्मि। ______ ______

पार्वती कया साकं गौरीशिखरं गच्छति?


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

शिलायां - ______


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

अम्बा - ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______=  नयति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ - लिखति स्म।

______ = हसति स्म।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×