English

उदाहरणानुसारं पदरचनां कुरुत- यथा - अलिखत्‌ - लिखति स्म। ______ = हसति स्म। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ - लिखति स्म।

______ = हसति स्म।

One Word/Term Answer

Solution

अहसत् = हसति स्म।

shaalaa.com
सड.कल्पः सिद्धिदायकः
  Is there an error in this question or solution?
Chapter 7: सङ्कल्पः सिद्धिदायकः - अभ्यासः [Page 43]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 7 सङ्कल्पः सिद्धिदायकः
अभ्यासः | Q 7. (ङ) 5. | Page 43

RELATED QUESTIONS

एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

रक्षतः स्म ______

एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

चरित स्म

______ ______

 एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

______ कुर्वन्ति स्म

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा- प्रथमपुरुषः

अकथयत् अकथयताम् अकथयन्

प्रथमपुरुषः

अरक्षत् ______ ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-  मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

______ अपूजयतम् ______

 पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

______ ______ अचरत

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

 यथा- उत्तमपुरुषः

अपठम् अपठाव अपठाम

उत्तमपुरुषः

अलिखम् ______ ______

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

पार्वती तपस्यार्थं कुत्र अगच्छत्?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

कः श्मशाने वसति?


कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अपर्णा इति नाम्ना त्वं प्रथिता। ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
 शरीरमाद्यं खलु धर्मसाधनम्। ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अहं तव क्रीतदासोऽस्मि। ______ ______

पार्वती किं कर्त्तुम् ऐच्छत्?


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

तूष्णीम् - ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

तपति स्म =  ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

गच्छति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______ = कथयति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ = लिखति स्म

______  = पठति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ = लिखति स्म।

______ = धावति स्म।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×