English

एकवचनम् द्विवचनम् बहुवचनम् यथा- वसति स्म वसतः स्म वसन्ति स्म ______ ______ कुर्वन्ति स्म - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

 एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

______ कुर्वन्ति स्म
Fill in the Blanks

Solution

 एकवचनम् द्विवचनम् बहुवचनम्

करोति स्म

कुरुतः स्म कुर्वन्ति स्म
shaalaa.com
सड.कल्पः सिद्धिदायकः
  Is there an error in this question or solution?
Chapter 7: सङ्कल्पः सिद्धिदायकः - अभ्यासः [Page 41]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 7 सङ्कल्पः सिद्धिदायकः
अभ्यासः | Q 2. (क) 4. | Page 41

RELATED QUESTIONS

 एकवचनम् द्विवचनम् बहुवचनम्

यथा वसति स्म

वसतः स्म वसन्ति स्म

पूजयति स्म

______ ______

एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

रक्षतः स्म ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-  मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

______ अपूजयतम् ______

 पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

______ ______ अचरत

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-  उत्तमपुरुषः

अपठम् अपठाव अपठाम

उत्तमपुरुषः

अलिखम् ______ ______

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

पार्वती तपस्यार्थं कुत्र अगच्छत्?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

कः श्मशाने वसति?


कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
 मनस्वी कदापि धैर्यं न परित्यजति। ______ ______

पार्वती क्रुद्धा सती किम् अवदत्?


पार्वती कया साकं गौरीशिखरं गच्छति?


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

शिलायां - ______


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

पशवः - ______


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

अम्बा - ______


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

तूष्णीम् - ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

तपति स्म =  ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______=  नयति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ - लिखति स्म।

______ = हसति स्म।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×