English

प्रश्नानाम् उत्तराणि एकपदेन लिखत- र्वती तपस्यार्थं कुत्र अगच्छत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

पार्वती तपस्यार्थं कुत्र अगच्छत्?

One Line Answer

Solution

पार्वती तपस्यार्थं गौरीशिखरम् अगच्छत्।

shaalaa.com
सड.कल्पः सिद्धिदायकः
  Is there an error in this question or solution?
Chapter 7: सङ्कल्पः सिद्धिदायकः - अभ्यासः [Page 42]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 7 सङ्कल्पः सिद्धिदायकः
अभ्यासः | Q 3. (ख) | Page 42

RELATED QUESTIONS

उच्चारणं कुरुत-

अभवत् अकथयत् अगच्छत्
न्यवेदयत् अपूजयत् स्वपिति
तपति प्राविशत् अवदत्
वदति स्म वसति स्म रक्षति स्म
वदति चरति स्म करोति स्म
गच्छति स्म अकरोत् पठति स्म

 एकवचनम् द्विवचनम् बहुवचनम्

यथा वसति स्म

वसतः स्म वसन्ति स्म

पूजयति स्म

______ ______

एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

रक्षतः स्म ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा- प्रथमपुरुषः

अकथयत् अकथयताम् अकथयन्

प्रथमपुरुषः

अरक्षत् ______ ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

 यथा- उत्तमपुरुषः

अपठम् अपठाव अपठाम

उत्तमपुरुषः

अलिखम् ______ ______

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

तपःप्रभावात् के सखायः जाताः?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

वटुरूपेण तपोवनं कः प्राविशत्?


कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अहं तपः एव चरिष्यामि? ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
 मनस्वी कदापि धैर्यं न परित्यजति। ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अपर्णा इति नाम्ना त्वं प्रथिता। ______ ______

पार्वती कया साकं गौरीशिखरं गच्छति?


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

शिलायां - ______


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

अम्बा - ______


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

नेत्राणि - ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

पश्यति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

गच्छति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______ = कथयति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______=  नयति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ = लिखति स्म

______  = पठति स्म।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×