English

उदाहरणानुसारं पदरचनां कुरुत- यथा- वसति स्म = अवसत् गच्छति स्म = ______। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

गच्छति स्म = ______

One Word/Term Answer

Solution

गच्छति स्म = अगच्छत्

shaalaa.com
सड.कल्पः सिद्धिदायकः
  Is there an error in this question or solution?
Chapter 7: सङ्कल्पः सिद्धिदायकः - अभ्यासः [Page 43]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 7 सङ्कल्पः सिद्धिदायकः
अभ्यासः | Q 7. (ङ) 5. | Page 43

RELATED QUESTIONS

उच्चारणं कुरुत-

अभवत् अकथयत् अगच्छत्
न्यवेदयत् अपूजयत् स्वपिति
तपति प्राविशत् अवदत्
वदति स्म वसति स्म रक्षति स्म
वदति चरति स्म करोति स्म
गच्छति स्म अकरोत् पठति स्म

 एकवचनम् द्विवचनम् बहुवचनम्

यथा वसति स्म

वसतः स्म वसन्ति स्म

पूजयति स्म

______ ______

एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

रक्षतः स्म ______

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

पार्वती तपस्यार्थं कुत्र अगच्छत्?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

कः श्मशाने वसति?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

वटुरूपेण तपोवनं कः प्राविशत्?


कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अहं तपः एव चरिष्यामि? ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
 शरीरमाद्यं खलु धर्मसाधनम्। ______ ______

कः पापभाग् भवति?


पार्वती कया साकं गौरीशिखरं गच्छति?


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

पशवः - ______


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

नेत्राणि - ______


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

तूष्णीम् - ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

तपति स्म =  ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

वदति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ - लिखति स्म।

______ = हसति स्म।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×