Advertisements
Advertisements
Question
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
अहं तव क्रीतदासोऽस्मि। | ______ | ______ |
Solution
कः/का | कम्/काम् | |
अहं तव क्रीतदासोऽस्मि। | शिवः | पार्वतीम् |
APPEARS IN
RELATED QUESTIONS
एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा वसति स्म |
वसतः स्म | वसन्ति स्म |
पूजयति स्म |
______ | ______ |
एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- वसति स्म |
वसतः स्म | वसन्ति स्म |
______ |
रक्षतः स्म | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा-प्रथमपुरुषः |
अकथयत् | अकथयताम् | अकथयन् |
प्रथमपुरुषः |
______ | अपूजयताम् | अपूजयन् |
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
तपःप्रभावात् के सखायः जाताः?
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
अहं तपः एव चरिष्यामि? | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
अपर्णा इति नाम्ना त्वं प्रथिता। | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। | ______ | ______ |
पार्वती क्रुद्धा सती किम् अवदत्?
पार्वती कया साकं गौरीशिखरं गच्छति?
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
शिलायां - ______
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
अम्बा - ______
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
नेत्राणि - ______
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
तूष्णीम् - ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
पश्यति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
चिन्तयति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
वदति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा - अलिखत् = लिखति स्म
______ = पठति स्म।
उदाहरणानुसारं पदरचनां कुरुत-
यथा - अलिखत् = लिखति स्म।
______ = धावति स्म।
उदाहरणानुसारं पदरचनां कुरुत-
यथा - अलिखत् - लिखति स्म।
______ = हसति स्म।