English

उदाहरणानुसारं पदरचनां कुरुत- यथा- वसति स्म = अवसत् चिन्तयति स्म = ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

चिन्तयति स्म = ______

One Word/Term Answer

Solution

चिन्तयति स्म = अचिन्तयत्

shaalaa.com
सड.कल्पः सिद्धिदायकः
  Is there an error in this question or solution?
Chapter 7: सङ्कल्पः सिद्धिदायकः - अभ्यासः [Page 43]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 7 सङ्कल्पः सिद्धिदायकः
अभ्यासः | Q 7. (ग) 3. | Page 43

RELATED QUESTIONS

उच्चारणं कुरुत-

अभवत् अकथयत् अगच्छत्
न्यवेदयत् अपूजयत् स्वपिति
तपति प्राविशत् अवदत्
वदति स्म वसति स्म रक्षति स्म
वदति चरति स्म करोति स्म
गच्छति स्म अकरोत् पठति स्म

एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

चरित स्म

______ ______

 एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

______ कुर्वन्ति स्म

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा- प्रथमपुरुषः

अकथयत् अकथयताम् अकथयन्

प्रथमपुरुषः

अरक्षत् ______ ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-  मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

______ अपूजयतम् ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

 यथा- उत्तमपुरुषः

अपठम् अपठाव अपठाम

उत्तमपुरुषः

अलिखम् ______ ______

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

तपःप्रभावात् के सखायः जाताः?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

वटुरूपेण तपोवनं कः प्राविशत्?


कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अहं तपः एव चरिष्यामि? ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
 शरीरमाद्यं खलु धर्मसाधनम्। ______ ______

पार्वती कया साकं गौरीशिखरं गच्छति?


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

अम्बा - ______


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

नेत्राणि - ______


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

तूष्णीम् - ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

गच्छति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______ = कथयति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ = लिखति स्म

______  = पठति स्म।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×