Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
चिन्तयति स्म = ______
उत्तर
चिन्तयति स्म = अचिन्तयत्।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
अभवत् | अकथयत् | अगच्छत् |
न्यवेदयत् | अपूजयत् | स्वपिति |
तपति | प्राविशत् | अवदत् |
वदति स्म | वसति स्म | रक्षति स्म |
वदति | चरति स्म | करोति स्म |
गच्छति स्म | अकरोत् | पठति स्म |
एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- वसति स्म |
वसतः स्म | वसन्ति स्म |
______ |
रक्षतः स्म | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा-प्रथमपुरुषः |
अकथयत् | अकथयताम् | अकथयन् |
प्रथमपुरुषः |
______ | अपूजयताम् | अपूजयन् |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः |
अवसः | अवसतम् | अवसत |
मध्यमपुरुषः |
______ | अपूजयतम् | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा-मध्यमपुरुषः |
अवसः | अवसतम् | अवसत |
मध्यमपुरुषः |
______ | ______ | अचरत |
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
पार्वती तपस्यार्थं कुत्र अगच्छत्?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
कः श्मशाने वसति?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
वटुरूपेण तपोवनं कः प्राविशत्?
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
मनस्वी कदापि धैर्यं न परित्यजति। | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
अपर्णा इति नाम्ना त्वं प्रथिता। | ______ | ______ |
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
शिलायां - ______
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
नेत्राणि - ______
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
तूष्णीम् - ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
पश्यति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
तपति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- अलिखत् = लिखति स्म।
______= नयति स्म।
उदाहरणानुसारं पदरचनां कुरुत-
यथा - अलिखत् = लिखति स्म।
______ = धावति स्म।
उदाहरणानुसारं पदरचनां कुरुत-
यथा - अलिखत् - लिखति स्म।
______ = हसति स्म।