मराठी

उदाहरणानुसारं पदरचनां कुरुत- यथा- अलिखत् = लिखति स्म। ______= नयति स्म। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______=  नयति स्म।

एक शब्द/वाक्यांश उत्तर

उत्तर

अनयत् =  नयति स्म।

shaalaa.com
सड.कल्पः सिद्धिदायकः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सङ्कल्पः सिद्धिदायकः - अभ्यासः [पृष्ठ ४३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 7 सङ्कल्पः सिद्धिदायकः
अभ्यासः | Q 7. (ख) 2. | पृष्ठ ४३

संबंधित प्रश्‍न

उच्चारणं कुरुत-

अभवत् अकथयत् अगच्छत्
न्यवेदयत् अपूजयत् स्वपिति
तपति प्राविशत् अवदत्
वदति स्म वसति स्म रक्षति स्म
वदति चरति स्म करोति स्म
गच्छति स्म अकरोत् पठति स्म

 एकवचनम् द्विवचनम् बहुवचनम्

यथा वसति स्म

वसतः स्म वसन्ति स्म

पूजयति स्म

______ ______

एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

रक्षतः स्म ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-प्रथमपुरुषः

अकथयत् अकथयताम् अकथयन्

प्रथमपुरुषः

______ अपूजयताम् अपूजयन्

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-  उत्तमपुरुषः

अपठम् अपठाव अपठाम

उत्तमपुरुषः

अलिखम् ______ ______

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

तपःप्रभावात् के सखायः जाताः?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

पार्वती तपस्यार्थं कुत्र अगच्छत्?


कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
 मनस्वी कदापि धैर्यं न परित्यजति। ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
 शरीरमाद्यं खलु धर्मसाधनम्। ______ ______

पार्वती क्रुद्धा सती किम् अवदत्?


कः पापभाग् भवति?


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

तूष्णीम् - ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

वदति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______ = कथयति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ = लिखति स्म।

______ = धावति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ - लिखति स्म।

______ = हसति स्म।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×