Advertisements
Advertisements
प्रश्न
पार्वती क्रुद्धा सती किम् अवदत्?
उत्तर
पार्वती क्रुद्धा सती अवदत् यत् अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरुपं जानाति। यथा त्वमसि तथैव वदसि।
APPEARS IN
संबंधित प्रश्न
एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- वसति स्म |
वसतः स्म | वसन्ति स्म |
______ |
______ | कुर्वन्ति स्म |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा-प्रथमपुरुषः |
अकथयत् | अकथयताम् | अकथयन् |
प्रथमपुरुषः |
______ | अपूजयताम् | अपूजयन् |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः |
अवसः | अवसतम् | अवसत |
मध्यमपुरुषः |
______ | अपूजयतम् | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा-मध्यमपुरुषः |
अवसः | अवसतम् | अवसत |
मध्यमपुरुषः |
______ | ______ | अचरत |
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
तपःप्रभावात् के सखायः जाताः?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
मनस्वी कदापि धैर्यं न परित्यजति। | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
अहं तव क्रीतदासोऽस्मि। | ______ | ______ |
कः पापभाग् भवति?
पार्वती किं कर्त्तुम् ऐच्छत्?
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
शिलायां - ______
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
अम्बा - ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
वदति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- अलिखत् = लिखति स्म।
______ = कथयति स्म।
उदाहरणानुसारं पदरचनां कुरुत-
यथा- अलिखत् = लिखति स्म।
______= नयति स्म।
उदाहरणानुसारं पदरचनां कुरुत-
यथा - अलिखत् = लिखति स्म
______ = पठति स्म।
उदाहरणानुसारं पदरचनां कुरुत-
यथा - अलिखत् - लिखति स्म।
______ = हसति स्म।