मराठी

कः/का कं/कां प्रति कथयति- कः/का कम्/काम् अहं तव क्रीतदासोऽस्मि। ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अहं तव क्रीतदासोऽस्मि। ______ ______
एका वाक्यात उत्तर

उत्तर

  कः/का कम्/काम्
अहं तव क्रीतदासोऽस्मि। शिवः पार्वतीम्
shaalaa.com
सड.कल्पः सिद्धिदायकः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सङ्कल्पः सिद्धिदायकः - अभ्यासः [पृष्ठ ४२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 7 सङ्कल्पः सिद्धिदायकः
अभ्यासः | Q 4. (च) | पृष्ठ ४२

संबंधित प्रश्‍न

 एकवचनम् द्विवचनम् बहुवचनम्

यथा वसति स्म

वसतः स्म वसन्ति स्म

पूजयति स्म

______ ______

एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

चरित स्म

______ ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-  मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

______ अपूजयतम् ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

 यथा- उत्तमपुरुषः

अपठम् अपठाव अपठाम

उत्तमपुरुषः

अलिखम् ______ ______

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

तपःप्रभावात् के सखायः जाताः?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

पार्वती तपस्यार्थं कुत्र अगच्छत्?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

वटुरूपेण तपोवनं कः प्राविशत्?


कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अहं तपः एव चरिष्यामि? ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। ______ ______

पार्वती क्रुद्धा सती किम् अवदत्?


कः पापभाग् भवति?


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

तूष्णीम् - ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

पश्यति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

चिन्तयति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

वदति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______=  नयति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ = लिखति स्म।

______ = धावति स्म।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×