मराठी

कः/का कं/कां प्रति कथयति- कः/का कम्/काम् अहं तपः एव चरिष्यामि? पार्वती मेनाम् - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अहं तपः एव चरिष्यामि? ______ ______
एका वाक्यात उत्तर

उत्तर

  कः/का कम्/काम्
अहं तपः एव चरिष्यामि? पार्वती मेनाम्
shaalaa.com
सड.कल्पः सिद्धिदायकः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सङ्कल्पः सिद्धिदायकः - अभ्यासः [पृष्ठ ४२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 7 सङ्कल्पः सिद्धिदायकः
अभ्यासः | Q 4. (क) | पृष्ठ ४२

संबंधित प्रश्‍न

एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

रक्षतः स्म ______

 एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

______ कुर्वन्ति स्म

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-प्रथमपुरुषः

अकथयत् अकथयताम् अकथयन्

प्रथमपुरुषः

______ अपूजयताम् अपूजयन्

 पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

______ ______ अचरत

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

वटुरूपेण तपोवनं कः प्राविशत्?


कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
 मनस्वी कदापि धैर्यं न परित्यजति। ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अपर्णा इति नाम्ना त्वं प्रथिता। ______ ______

पार्वती किं कर्त्तुम् ऐच्छत्?


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

शिलायां - ______


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

अम्बा - ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

चिन्तयति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______ = कथयति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______=  नयति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ = लिखति स्म।

______ = धावति स्म।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×