Advertisements
Advertisements
प्रश्न
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
अम्बा - ______
पर्याय
माता
मौनम्
प्रस्तरे
जन्तवः
नयनानि
उत्तर
अम्बा - माता
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
अभवत् | अकथयत् | अगच्छत् |
न्यवेदयत् | अपूजयत् | स्वपिति |
तपति | प्राविशत् | अवदत् |
वदति स्म | वसति स्म | रक्षति स्म |
वदति | चरति स्म | करोति स्म |
गच्छति स्म | अकरोत् | पठति स्म |
एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- वसति स्म |
वसतः स्म | वसन्ति स्म |
चरित स्म |
______ | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- प्रथमपुरुषः |
अकथयत् | अकथयताम् | अकथयन् |
प्रथमपुरुषः |
अरक्षत् | ______ | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः |
अवसः | अवसतम् | अवसत |
मध्यमपुरुषः |
______ | अपूजयतम् | ______ |
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
पार्वती तपस्यार्थं कुत्र अगच्छत्?
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
वटुरूपेण तपोवनं कः प्राविशत्?
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
अहं तपः एव चरिष्यामि? | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
अपर्णा इति नाम्ना त्वं प्रथिता। | ______ | ______ |
कः/का कं/कां प्रति कथयति-
कः/का | कम्/काम् | |
पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। | ______ | ______ |
कः पापभाग् भवति?
पार्वती कया साकं गौरीशिखरं गच्छति?
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
शिलायां - ______
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
पशवः - ______
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
तूष्णीम् - ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
तपति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
गच्छति स्म = ______
उदाहरणानुसारं पदरचनां कुरुत-
यथा - अलिखत् - लिखति स्म।
______ = हसति स्म।