मराठी

एकवचनम् द्विवचनम् बहुवचनम् यथा- वसति स्म वसतः स्म वसन्ति स्म चरित स्म चरतः स्म ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

चरित स्म

______ ______
रिकाम्या जागा भरा

उत्तर

एकवचनम् द्विवचनम् बहुवचनम्

चरित स्म

चरतः स्म चरन्ति स्म
shaalaa.com
सड.कल्पः सिद्धिदायकः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सङ्कल्पः सिद्धिदायकः - अभ्यासः [पृष्ठ ४१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 7 सङ्कल्पः सिद्धिदायकः
अभ्यासः | Q 2. (क) 3. | पृष्ठ ४१

संबंधित प्रश्‍न

 एकवचनम् द्विवचनम् बहुवचनम्

यथा वसति स्म

वसतः स्म वसन्ति स्म

पूजयति स्म

______ ______

 एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

______ कुर्वन्ति स्म

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-प्रथमपुरुषः

अकथयत् अकथयताम् अकथयन्

प्रथमपुरुषः

______ अपूजयताम् अपूजयन्

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-  उत्तमपुरुषः

अपठम् अपठाव अपठाम

उत्तमपुरुषः

अलिखम् ______ ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

 यथा- उत्तमपुरुषः

अपठम् अपठाव अपठाम

उत्तमपुरुषः

अलिखम् ______ ______

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

पार्वती तपस्यार्थं कुत्र अगच्छत्?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

वटुरूपेण तपोवनं कः प्राविशत्?


कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
 शरीरमाद्यं खलु धर्मसाधनम्। ______ ______

पार्वती क्रुद्धा सती किम् अवदत्?


पार्वती किं कर्त्तुम् ऐच्छत्?


पार्वती कया साकं गौरीशिखरं गच्छति?


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

तूष्णीम् - ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

पश्यति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

तपति स्म =  ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×