मराठी

मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत- पशवः - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

पशवः - ______

पर्याय

  • माता

  • मौनम्

  • प्रस्तरे

  • जन्तवः

  • नयनानि

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

पशवः - जन्तवः

shaalaa.com
सड.कल्पः सिद्धिदायकः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सङ्कल्पः सिद्धिदायकः - अभ्यासः [पृष्ठ ४३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 7 सङ्कल्पः सिद्धिदायकः
अभ्यासः | Q 6.2 | पृष्ठ ४३

संबंधित प्रश्‍न

उच्चारणं कुरुत-

अभवत् अकथयत् अगच्छत्
न्यवेदयत् अपूजयत् स्वपिति
तपति प्राविशत् अवदत्
वदति स्म वसति स्म रक्षति स्म
वदति चरति स्म करोति स्म
गच्छति स्म अकरोत् पठति स्म

 एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

______ कुर्वन्ति स्म

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-प्रथमपुरुषः

अकथयत् अकथयताम् अकथयन्

प्रथमपुरुषः

______ अपूजयताम् अपूजयन्

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-  मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

______ अपूजयतम् ______

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

पार्वती तपस्यार्थं कुत्र अगच्छत्?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?


कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
 शरीरमाद्यं खलु धर्मसाधनम्। ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अहं तव क्रीतदासोऽस्मि। ______ ______

पार्वती क्रुद्धा सती किम् अवदत्?


पार्वती किं कर्त्तुम् ऐच्छत्?


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

शिलायां - ______


मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

अम्बा - ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

तपति स्म =  ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

चिन्तयति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ = लिखति स्म

______  = पठति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ - लिखति स्म।

______ = हसति स्म।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×