हिंदी

उच्चारणं कुरुत- अभवत्, अकथयत्, अगच्छत्, न्यवेदयत्, अपूजयत्, स्वपिति, तपति, प्राविशत्, अवदत्, वदति, स्म वसति स्म, रक्षति स्म, वदति, चरति स्म, करोति स्म, गच्छति स्म, अकरोत्, पठति स्म - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उच्चारणं कुरुत-

अभवत् अकथयत् अगच्छत्
न्यवेदयत् अपूजयत् स्वपिति
तपति प्राविशत् अवदत्
वदति स्म वसति स्म रक्षति स्म
वदति चरति स्म करोति स्म
गच्छति स्म अकरोत् पठति स्म
सारिणी

उत्तर

छातराः स्वयं कुर्वन्ति

shaalaa.com
सड.कल्पः सिद्धिदायकः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सङ्कल्पः सिद्धिदायकः - अभ्यासः [पृष्ठ ४१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 7 सङ्कल्पः सिद्धिदायकः
अभ्यासः | Q 1. | पृष्ठ ४१

संबंधित प्रश्न

 एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

______

______ कुर्वन्ति स्म

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-प्रथमपुरुषः

अकथयत् अकथयताम् अकथयन्

प्रथमपुरुषः

______ अपूजयताम् अपूजयन्

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-  मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

______ अपूजयतम् ______

 पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा-मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

______ ______ अचरत

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?


प्रश्नानाम् उत्तराणि एकपदेन लिखत-

वटुरूपेण तपोवनं कः प्राविशत्?


कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अहं तपः एव चरिष्यामि? ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
अपर्णा इति नाम्ना त्वं प्रथिता। ______ ______

कः/का कं/कां प्रति कथयति-

  कः/का कम्/काम्
 शरीरमाद्यं खलु धर्मसाधनम्। ______ ______

पार्वती क्रुद्धा सती किम् अवदत्?


कः पापभाग् भवति?


पार्वती किं कर्त्तुम् ऐच्छत्?


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

पश्यति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- वसति स्म = अवसत्

चिन्तयति स्म = ______


उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______ = कथयति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा- अलिखत् = लिखति स्म।

______=  नयति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ = लिखति स्म

______  = पठति स्म।


उदाहरणानुसारं पदरचनां कुरुत-

यथा - अलिखत्‌ - लिखति स्म।

______ = हसति स्म।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×