Advertisements
Advertisements
प्रश्न
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
त्रयाणाम् |
______ |
______ |
उत्तर
पदानि |
विभक्ति: |
वचनम् |
त्रयाणाम् |
षष्ठी |
बहुवचनम् |
APPEARS IN
संबंधित प्रश्न
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
समृद्धे: |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
उत्साहस्य |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
प्राणानाम् |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
सभायाम् | ______ | ______ |
त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
त्रिवर्णः ध्वजः कस्य प्रतीकः?
अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
अशोकस्तम्भः कुत्र अस्ति?
त्रिवर्णध्वजस्य उत्तालनं कदा भवति?
अशोकचक्रे कति अराः सन्ति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
एतत् सर्वम् अस्माकं नेतृणां सद्बुध्दे सत्फलम्।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
अग्निशिखा |
सप्तमी |
अग्निशिखायाम् |
______ |
______ |
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
सभा |
चतुर्थी |
______ |
सभाभ्याम् |
______ |
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
सफलता |
पञ्चमी |
______ |
सफलताभ्याम् |
______ |