Advertisements
Advertisements
प्रश्न
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
गजस्य वधेनैम मम दुःखम् अपसरेत्।
उत्तर
कस्य वधेनैव मम दुःखम् अपसरेत्?
APPEARS IN
संबंधित प्रश्न
वृक्षे का प्रतिवसति स्म?
वृक्षस्य अधः कः आगतः?
गजः केन शाखाम् अत्रोटयत्?
मक्षिकायाः मित्रं कः आसीत्?
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कालेन चटकायाः सन्ततिः जाता।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
काष्ठाकूटः चञ्च्वा गजस्य नयने ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
गजः गर्ते ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
काष्ठकूटः तां मक्षिकायाः समीपं ______।
मेघनादः मक्षिकां किम् अवदत्?
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
प्रथमपुरुषः | ______ | पतिष्यतः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | ______ | धाविष्यथः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | ______ | ______ | क्रीडिष्यथ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
उत्तमपुरुषः | लेखिष्यामि | लेखिष्यावः | लेखिष्यामः |
उत्तमपुरुषः | ______ | ______ | द्रक्ष्यामः |
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अपठत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अत्रोटयत् - ______
______ कृषकाः कृषिकर्माणि कुर्वन्ति
______ पत्राणि सुन्दराणि सन्ति।