हिंदी

पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति प्रथमपुरुषः ______ पतिष्यतः ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ______ पतिष्यतः ______
रिक्त स्थान भरें

उत्तर

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतिष्यति पतिष्यतः पतिष्यन्ति
shaalaa.com
समवायो हि दुर्जयः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: समवायो हि दुर्जयः - अभ्यासः [पृष्ठ ६४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 11 समवायो हि दुर्जयः
अभ्यासः | Q 5. (क) 1. | पृष्ठ ६४

संबंधित प्रश्न

काष्ठकूटः चटकां कस्याः समीपम् अनयत्?


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कालेन चटकायाः सन्ततिः जाता।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठाकूटः चञ्च्वा गजस्य नयने ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

मार्गे स्थितः अहमपि शब्दं ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठकूटः तां मक्षिकायाः समीपं ______।


चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?


चटका काष्ठकूटं किम् अवदत्?

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ______ ______ मरिष्यन्ति

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः ______ ______ क्रीडिष्यथ

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ हसिष्यावः ______

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपतत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अवदत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अनयत् -______


______ कृषकाः कृषिकर्माणि कुर्वन्ति


वयं संस्कृतम् ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×