हिंदी

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत- अवदत् - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अवदत् - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

अवदत् - वदति स्म।

shaalaa.com
समवायो हि दुर्जयः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: समवायो हि दुर्जयः - अभ्यासः [पृष्ठ ६५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 11 समवायो हि दुर्जयः
अभ्यासः | Q 6.6 | पृष्ठ ६५

संबंधित प्रश्न

मक्षिकायाः मित्रं कः आसीत्?


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

गजस्य वधेनैम मम दुःखम् अपसरेत्।


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

तृषार्तः गजः जलाशयं ______।


चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?


मेघनादः मक्षिकां किम् अवदत्?


पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः ______ ______ क्रीडिष्यथ

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ ______ द्रक्ष्यामः

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अवसत् -______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपठत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अत्रोटयत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपतत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अनयत् -______


______ बालिका मधुरं गायति।


धेनवः दुग्धं ______। 


वयं संस्कृतम् ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×