हिंदी

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत- अनयत् -______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अनयत् -______

एक शब्द/वाक्यांश उत्तर

उत्तर

अनयत् - नयति स्म।

shaalaa.com
समवायो हि दुर्जयः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: समवायो हि दुर्जयः - अभ्यासः [पृष्ठ ६५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 11 समवायो हि दुर्जयः
अभ्यासः | Q 6.7 | पृष्ठ ६५

संबंधित प्रश्न

वृक्षे का प्रतिवसति स्म?


गजः केन शाखाम् अत्रोटयत्?


काष्ठकूटः चटकां कस्याः समीपम् अनयत्?


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कालेन चटकायाः सन्ततिः जाता।


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

गजस्य वधेनैम मम दुःखम् अपसरेत्।


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठाकूटः चञ्च्वा गजस्य नयने ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

तृषार्तः गजः जलाशयं ______।


चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?


मेघनादः मक्षिकां किम् अवदत्?


पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ______ ______ मरिष्यन्ति

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः ______ धाविष्यथः ______

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपृच्छत् - ______


______ बालिका मधुरं गायति।


______ पत्राणि सुन्दराणि सन्ति।


वयं संस्कृतम् ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×