Advertisements
Advertisements
प्रश्न
गजः केन शाखाम् अत्रोटयत्?
उत्तर
शुण्डेन
APPEARS IN
संबंधित प्रश्न
वृक्षस्य अधः कः आगतः?
काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कालेन चटकायाः सन्ततिः जाता।
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
चटकायाः नीडं भुवि अपतत्।
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
गजस्य वधेनैम मम दुःखम् अपसरेत्।
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
गजः गर्ते ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
काष्ठकूटः तां मक्षिकायाः समीपं ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
गजः शुण्डेन वृक्षशाखाः ______।
मेघनादः मक्षिकां किम् अवदत्?
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
प्रथमपुरुषः | ______ | पतिष्यतः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | ______ | धाविष्यथः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | ______ | ______ | क्रीडिष्यथ |
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अत्रोटयत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अपतत् - ______
______ बालिका मधुरं गायति।
______ कृषकाः कृषिकर्माणि कुर्वन्ति
वयं संस्कृतम् ______।