English

गजः केन शाखाम् अत्रोटयत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

गजः केन शाखाम् अत्रोटयत्?

One Word/Term Answer

Solution

शुण्डेन 

shaalaa.com
समवायो हि दुर्जयः
  Is there an error in this question or solution?
Chapter 11: समवायो हि दुर्जयः - अभ्यासः [Page 63]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 11 समवायो हि दुर्जयः
अभ्यासः | Q 1. (ग) | Page 63

RELATED QUESTIONS

वृक्षे का प्रतिवसति स्म?


वृक्षस्य अधः कः आगतः?


मक्षिकायाः मित्रं कः आसीत्?


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कालेन चटकायाः सन्ततिः जाता।


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

चटकायाः नीडं भुवि अपतत्।


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

गजस्य वधेनैम मम दुःखम् अपसरेत्।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठाकूटः चञ्च्वा गजस्य नयने ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

तृषार्तः गजः जलाशयं ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठकूटः तां मक्षिकायाः समीपं ______।


चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?


मेघनादः मक्षिकां किम् अवदत्?


पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः ______ धाविष्यथः ______

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अवसत् -______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपठत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपृच्छत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अनयत् -______


______ पत्राणि सुन्दराणि सन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×