Advertisements
Advertisements
Question
काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
One Word/Term Answer
Solution
मक्षिकायाः
shaalaa.com
समवायो हि दुर्जयः
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
वृक्षे का प्रतिवसति स्म?
वृक्षस्य अधः कः आगतः?
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
चटकायाः नीडं भुवि अपतत्।
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
गजस्य वधेनैम मम दुःखम् अपसरेत्।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
काष्ठाकूटः चञ्च्वा गजस्य नयने ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
गजः गर्ते ______।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
काष्ठकूटः तां मक्षिकायाः समीपं ______।
मेघनादः मक्षिकां किम् अवदत्?
चटका काष्ठकूटं किम् अवदत्?
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
प्रथमपुरुषः | ______ | पतिष्यतः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | ______ | धाविष्यथः | ______ |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- उत्तमपुरुषः | लेखिष्यामि | लेखिष्यावः | लेखिष्यामः |
उत्तमपुरुषः | ______ | हसिष्यावः | ______ |
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अवदत् - ______
उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
अनयत् -______
______ कृषकाः कृषिकर्माणि कुर्वन्ति