English

वृक्षस्य अधः कः आगतः? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

वृक्षस्य अधः कः आगतः?

One Word/Term Answer

Solution

प्रमत्तः गजः 

shaalaa.com
समवायो हि दुर्जयः
  Is there an error in this question or solution?
Chapter 11: समवायो हि दुर्जयः - अभ्यासः [Page 63]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 11 समवायो हि दुर्जयः
अभ्यासः | Q 1. (ख) | Page 63

RELATED QUESTIONS

गजः केन शाखाम् अत्रोटयत्?


मक्षिकायाः मित्रं कः आसीत्?


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

चटकायाः नीडं भुवि अपतत्।


रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

गजस्य वधेनैम मम दुःखम् अपसरेत्।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठाकूटः चञ्च्वा गजस्य नयने ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

गजः गर्ते ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठकूटः तां मक्षिकायाः समीपं ______।


मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

गजः शुण्डेन वृक्षशाखाः ______।


मेघनादः मक्षिकां किम् अवदत्?


पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ हसिष्यावः ______

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ ______ द्रक्ष्यामः

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपठत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपतत् - ______


उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपृच्छत् - ______


______ कृषकाः कृषिकर्माणि कुर्वन्ति


वयं संस्कृतम् ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×